B 451-15 Sāpiṇḍyatattvaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 451/15
Title: Sāpiṇḍyatattvaprakāśa
Dimensions: 26 x 11.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/903
Remarks:
Reel No. B 451-15 Inventory No. 61747
Title Sāpiṇḍyatattvaprakāśa
Author Dharaṇīdhara Panta
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 11.5 cm
Folios 20
Lines per Folio 10–11
Foliation Figures in both margins on the verso, in the left under the abbreviation sā.ta.pra and in the right under the word rāmaḥ
Place of Deposit NAK
Accession No. 5/903
Manuscript Features
On the cover-leat(1r) is the title tatvaprakāśa
Fol. 20v is empty.
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīrāmaṅkāyakoṭicchavitanum ajayānandasaṃdoharūpaṃ
bhūyaṃ sarvāvatārapracuraphalamahāśākhipūlaṃ maṃhāṃtam
śāṃtaṃ rājīvanetraṃ janakanṛpasutāsevitaṃ lakṣmaṇādyair
bhaktecchāpūrttihetum pavanatanayasaṃsevitaṃ bhāvayāmaḥ 1
bhāradvājakule manasvivipule sacchāstradṛkāṃ(!)ta tau
vikhyāto vivudhapravekasukhakṛd vāgdevatāvigrahaḥ
kūrmagrāvapurandarādṛtasadodhāvāyatiḥ sarvavic
chudātyāyudhavandito harinidhiḥ pantopanāmā sudhīḥ 2 (fol. 1v1–4)
End
vibhūṣaṇadhiyā pareparakṛtau gatāḥ saṃmadaṃ
vidūṣaṇadhiyāʼ paremudamudīkṣituṃ yāṃti yat.
nisargavaśam āgatās tad ihamatkṛtis tuṣṭaye
bhavitryubhayathāpi cen nayanagocare [ʼ]yam bhavet 3
śrutismṛtivacas sadarthaparabhāvanān mānasaṃ
svasammataśubhārthanirvacanato [ʼ]pi yad vācikam.
tadarthalikhankriyāvaśata eva yat kāyikaṃ
sukarmakṛtam astu tat trividham eva devārpaṇam 4 (fol. 20r1–4)
Colophon
iti śrīmatkūrmāvalākhaṇḍaladvāragīrvāṇagurūśrīharinidhipantasūrisūnuśrīrevādharamantapaṇḍitātmajaśrīdharaṇīdharapantanirmitaḥ sāpiḍyatattvaprakāśaḥ sampūrṇaḥ śubham bhūyāt ❁ ❁ (fol. 20v4–6)
Microfilm Details
Reel No. B 451/15
Exposures 23
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 25-05-2009
Bibliography